E 527-10 Vāsavadattākathāsaṅgraha

Manuscript culture infobox

Filmed in: E 527/10
Title: Vāsavadattākathāsaṅgraha
Dimensions: 26.1 x 11.1 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.:
Remarks:

Reel No. E 527-10

Title Vāsavadattakathāsaṃgraha

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.1 x 11.1 cm

Binding Hole

Folios 8

Lines per Folio 8

Foliation figures in the upper left and lower right margins of the verso; syllables śrī° in the left and kṛṣṇa in the right.

Owner / Deliverer P. N. Devakota

Place of Deposite Kathmandu

Manuscript Features

Excerpts

« Beginning»

śrīganeśāya namaḥ || ||

karabadaraśa[[(dṛ)śa]]m akhilaṃ bhuvanatalaṃ yat prasādataḥ kavayaḥ ||
paśyanti sūkṣmamatayaḥ sā ja[[ya]]ṃti sarasvatī<ref name="ftn1">ac: sarasvati</ref> devī || 1 ||

bhavati subhagatatvam adhikaṃ vistāritaparaguṇasya sujanasya ||
vahati vikāśitakumudo dviguṇaruciṃ himakaroddyotaḥ || 2 ||

viṣadharato py ativiṣamaḥ khala iti na mṛṣā vadanti vidvāsaḥ(!) ||
yad ayaṃ nakuladveṣī sakuladveṣī punaḥ piśunaḥ || 3 ||

sārasāvattā vihatā na vakā vila[[sa]]nti carati no kaṅkaḥ ||
sarasīva kīrttiśeṣaṃ gatavati bhuvi kikramādittye(!) || 4 ||

aviditaguṇāpi satkavi[[bha]]ṇitiḥ karṇeṣu vamati madhudhārām ||
anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā || 5 || (fol. 1v1-2r1)

<references/>


« End»

anantaraṃ ca bhavatsambaddhaṃ mama dīna(la)<ref name="ftn2">la is inserted above the line, probably cancelling the ni/ti below of it. </ref>pitaṃ śrutvā sañjātakaruṇo munir bhavatkarasya ⟪śaṃ⟫śāpāvadhim anuja[[yā]] heti , tataś cobhāv api pralayo ntaram upagatāv iva pīyūṣasarovarasnātāv iva dviguṇopacitānurāgau babhūvataḥ ❁atha kandarpaketur gatāgatāṃ priya mām ātmano jīvasthitiṃ cādāya svanagarāya prasthito mārge ciravirahiṇaṃ sakhāyaṃ pakandam(!) āsasāda , pariśvajya ca taṃ premapulakitena vakṣasā svasya priyatamāyāś ca vṛttāntajātam akathayat , makarandena ca diṣṭyā diṣṭyeti samabhinandita pitur bāhubalarakṣitaṃ svarājyam āsādya , priyatamayā vāsavadattayā sakhyā makarandena ca saha lokāntaraṃ viṣayasukham anubabhūva || || || (fol. 8v1-7)

<references/>


Colophon

iti vāsavadattākathāsagraha(!) || śubhm(!) || || || cha (fol. 8v8)

Microfilm Details

Reel No. E 527/10

Date of Filming 16-05-1978

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 23-02-2009