E 527-10 Vāsavadattākathāsaṅgraha
Manuscript culture infobox
Filmed in: E 527/10
Title: Vāsavadattākathāsaṅgraha
Dimensions: 26.1 x 11.1 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.:
Remarks:
Reel No. E 527-10
Title Vāsavadattakathāsaṃgraha
Subject Kathā
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.1 x 11.1 cm
Binding Hole
Folios 8
Lines per Folio 8
Foliation figures in the upper left and lower right margins of the verso; syllables śrī° in the left and kṛṣṇa in the right.
Owner / Deliverer P. N. Devakota
Place of Deposite Kathmandu
Manuscript Features
Excerpts
« Beginning»
śrīganeśāya namaḥ || ||
karabadaraśa[[(dṛ)śa]]m akhilaṃ bhuvanatalaṃ yat prasādataḥ kavayaḥ ||
paśyanti sūkṣmamatayaḥ sā ja[[ya]]ṃti sarasvatī<ref name="ftn1">ac: sarasvati</ref> devī || 1 ||
bhavati subhagatatvam adhikaṃ vistāritaparaguṇasya sujanasya ||
vahati vikāśitakumudo dviguṇaruciṃ himakaroddyotaḥ || 2 ||
viṣadharato py ativiṣamaḥ khala iti na mṛṣā vadanti vidvāsaḥ(!) ||
yad ayaṃ nakuladveṣī sakuladveṣī punaḥ piśunaḥ || 3 ||
sārasāvattā vihatā na vakā vila[[sa]]nti carati no kaṅkaḥ ||
sarasīva kīrttiśeṣaṃ gatavati bhuvi kikramādittye(!) || 4 ||
aviditaguṇāpi satkavi[[bha]]ṇitiḥ karṇeṣu vamati madhudhārām ||
anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā || 5 || (fol. 1v1-2r1)
<references/>
« End»
anantaraṃ ca bhavatsambaddhaṃ mama dīna(la)<ref name="ftn2">la is inserted above the line, probably cancelling the ni/ti below of it. </ref>pitaṃ śrutvā sañjātakaruṇo munir bhavatkarasya ⟪śaṃ⟫śāpāvadhim anuja[[yā]] heti , tataś cobhāv api pralayo ntaram upagatāv iva pīyūṣasarovarasnātāv iva dviguṇopacitānurāgau babhūvataḥ ❁atha kandarpaketur gatāgatāṃ priya mām ātmano jīvasthitiṃ cādāya svanagarāya prasthito mārge ciravirahiṇaṃ sakhāyaṃ pakandam(!) āsasāda , pariśvajya ca taṃ premapulakitena vakṣasā svasya priyatamāyāś ca vṛttāntajātam akathayat , makarandena ca diṣṭyā diṣṭyeti samabhinandita pitur bāhubalarakṣitaṃ svarājyam āsādya , priyatamayā vāsavadattayā sakhyā makarandena ca saha lokāntaraṃ viṣayasukham anubabhūva || || || (fol. 8v1-7)
<references/>
Colophon
iti vāsavadattākathāsagraha(!) || śubhm(!) || || || cha (fol. 8v8)
Microfilm Details
Reel No. E 527/10
Date of Filming 16-05-1978
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 23-02-2009